A review of the value elements in the plays based on the Mahabharata written by the great poet Bhasa

महाकविभासविरचितेषु महाभारताश्रित नाटकेषु मूल्‍यतत्त्वानां समीक्षणम्

Authors

  • Dr. Rishikesh Meena Assistant Professor, Govt. Shastri Sanskrit College, Chauth Ka Barwara (Sawai Madhopur)

DOI:

https://doi.org/10.31305/rrijm.2022.v07.i09.016

Keywords:

Sanskrit, the language of God, great, beautiful

Abstract

Sanskrit is called the language of God. The history of human culture is preserved in Sanskrit. This Sanskrit language is greater in form and breadth than all other languages, and inferior in beauty and purity of thought. In fact, in the slowest development and in the face of gradual obstacles, Sanskrit has been on par with other languages of the world since the beginning of history. Its competition with other languages of the world is due to its qualities Various social changes, religious ups and downs, and the invasion of foreign names took place in India, yet Sanskrit always followed the path of behavior everywhere with equality.

Abstract in Sanskrit Language: 

संस्‍कृतभाषा देवभाषा कथ्‍यते। संस्‍कृतभाषायां मानवसंस्‍कृतेरितिहास: सुरक्षितोऽस्ति। इयं संस्‍कृतभाषाऽन्‍याभ्‍य: सर्वाभ्‍योऽपि भाषाभ्‍य: प्रकारे विस्‍तारे च महती, सौन्‍दर्ये विचारपवित्रतायां चान्‍यूना विद्यते। सत्‍यपि मन्‍दतमे विकासक्रमे क्रमोपनते च बाधासमुदये इतिहासारम्‍भसमयतएव संस्‍कृतभाषा विश्‍वस्‍य अन्‍यासां भाषाणां समतां कुर्वन्‍ती समायाति। अन्‍याभिर्विश्‍वस्‍य भाषाभिरस्‍या: प्रतिस्‍पर्धा गुणगणकृतैव। भारतेऽजायन्‍त विविधानि सामाजिकपरिवर्तनानि, धार्मिकाण्‍युत्‍थानपतनानि, वैदेशिकानामा-क्रमणानि च, तथापि संस्‍कृतं सर्वदा समभावेन सर्वत्र व्‍यवहार-वर्त्‍मन्‍यवर्त्‍तत।

Keywords: संस्‍कृतभाषा, देवभाषा, महती, सौन्‍दर्ये

References

भासनाटकचक्रम्, आचार्य बलदेव उपाध्‍याय, चौखम्‍बा विद्याभवन, वाराणसी, २००२

काव्‍यप्रकाश:, मम्‍मटाचार्य:/ आचार्य विश्‍वेश्‍वर:, ज्ञानमण्‍डललिमिटेड वाराणसी, २००४

काव्‍यादर्श:, आचार्यदण्‍डी, मिथिलाविद्यापीठम् दरभंगा, १९४१

काव्‍यालङ्कार:, आचार्यरुद्रट, चौखम्‍भा विद्याभवनम्, १९६६

काव्‍यालङ्कार-सूत्र वृत्ति:, वामनाचार्य:/बेचन झा, चौखम्‍भाविश्‍वभारती, वाराणसी, १९७६

काव्‍यालङ्कार:, आचार्यभामह:, चौखम्‍भासंस्‍कृत-संस्‍थानम्, १९८१

ध्‍वन्‍यालोक:, आनन्‍दवर्धन:/ विश्‍वेश्‍वराचार्य, ज्ञानमण्‍डललिमिटेड वाराणसी, २००६

रसगङ्गाधर:, पं. राजजगन्‍नाथ:/ बद्रीनाथकृ-चन्द्रिकसहित, चौखम्‍भाविद्याभवनम्, १९६४

साहित्‍यदर्पणम्, विश्‍वनाथ:/शेषराज शर्मा, कृष्‍णदास अकादमी, वाराणसी, १९९८

Downloads

Published

20-09-2022

How to Cite

Meena, R. (2022). A review of the value elements in the plays based on the Mahabharata written by the great poet Bhasa: महाकविभासविरचितेषु महाभारताश्रित नाटकेषु मूल्‍यतत्त्वानां समीक्षणम् . RESEARCH REVIEW International Journal of Multidisciplinary, 7(9), 104–106. https://doi.org/10.31305/rrijm.2022.v07.i09.016